B 432-4 Yājñavalkyaśikṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 432/4
Title: Yājñavalkyaśikṣā
Dimensions: 23.8 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4115
Remarks:


Reel No. B 432-4 Inventory No. 82440

Title Yājñavalkyaśikṣā

Subject Vyākaraṇa ?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.8 x 10.5 cm

Folios 13

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation yā. śi. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4115

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaṃ vande ||     ||

athātas traisvaryalakṣaṇaṃ vyākhyāsyāmaḥ ||     ||

udāttaś cānudāttaś ca svaritaś ca tathaiva ca ||

lakṣaṇaṃ varṇayiṣyāmi daivataṃ sthānam eva ca || 1 ||

śuklam uccaṃ vijānīyān nīcaṃ lohitam eva ca ||

śyāman tu svaritaṃ vidyād agnir uccasya daivatam || 2 ||

nīce somaṃ vijānīyāt svarite savitā bhavet ||

udāttaṃ brāhmaṇaṃ vidyān nīcaṃ kṣatriyam eva ca || 3 || (fol. 1v1–4)

«End: »

yat kiñcid vāṅmayaṃ loke sarvaṃ matrapratiṣṭhitam ||

karoti tasya dānaṃ yat tasmād brahmamayo guruḥ || 11 ||

vidhināpy avidhijñānam avidhānān na labhyate ||

avidhānaparo nityaṃ prāyaścittīyate naraḥ || 12 ||

yuktiyukgaṃvaco (fol. 13r7–9)

Colophon

Microfilm Details

Reel No. B 432/4

Date of Filming 29-03-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-10-2009

Bibliography